Declension table of ?bhāvanāsārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativebhāvanāsārasaṅgrahaḥ bhāvanāsārasaṅgrahau bhāvanāsārasaṅgrahāḥ
Vocativebhāvanāsārasaṅgraha bhāvanāsārasaṅgrahau bhāvanāsārasaṅgrahāḥ
Accusativebhāvanāsārasaṅgraham bhāvanāsārasaṅgrahau bhāvanāsārasaṅgrahān
Instrumentalbhāvanāsārasaṅgraheṇa bhāvanāsārasaṅgrahābhyām bhāvanāsārasaṅgrahaiḥ
Dativebhāvanāsārasaṅgrahāya bhāvanāsārasaṅgrahābhyām bhāvanāsārasaṅgrahebhyaḥ
Ablativebhāvanāsārasaṅgrahāt bhāvanāsārasaṅgrahābhyām bhāvanāsārasaṅgrahebhyaḥ
Genitivebhāvanāsārasaṅgrahasya bhāvanāsārasaṅgrahayoḥ bhāvanāsārasaṅgrahāṇām
Locativebhāvanāsārasaṅgrahe bhāvanāsārasaṅgrahayoḥ bhāvanāsārasaṅgraheṣu

Compound bhāvanāsārasaṅgraha -

Adverb -bhāvanāsārasaṅgraham -bhāvanāsārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria