Declension table of ?bhāvamadhura

Deva

MasculineSingularDualPlural
Nominativebhāvamadhuraḥ bhāvamadhurau bhāvamadhurāḥ
Vocativebhāvamadhura bhāvamadhurau bhāvamadhurāḥ
Accusativebhāvamadhuram bhāvamadhurau bhāvamadhurān
Instrumentalbhāvamadhureṇa bhāvamadhurābhyām bhāvamadhuraiḥ bhāvamadhurebhiḥ
Dativebhāvamadhurāya bhāvamadhurābhyām bhāvamadhurebhyaḥ
Ablativebhāvamadhurāt bhāvamadhurābhyām bhāvamadhurebhyaḥ
Genitivebhāvamadhurasya bhāvamadhurayoḥ bhāvamadhurāṇām
Locativebhāvamadhure bhāvamadhurayoḥ bhāvamadhureṣu

Compound bhāvamadhura -

Adverb -bhāvamadhuram -bhāvamadhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria