Declension table of ?bhāvalavavyākhyā

Deva

FeminineSingularDualPlural
Nominativebhāvalavavyākhyā bhāvalavavyākhye bhāvalavavyākhyāḥ
Vocativebhāvalavavyākhye bhāvalavavyākhye bhāvalavavyākhyāḥ
Accusativebhāvalavavyākhyām bhāvalavavyākhye bhāvalavavyākhyāḥ
Instrumentalbhāvalavavyākhyayā bhāvalavavyākhyābhyām bhāvalavavyākhyābhiḥ
Dativebhāvalavavyākhyāyai bhāvalavavyākhyābhyām bhāvalavavyākhyābhyaḥ
Ablativebhāvalavavyākhyāyāḥ bhāvalavavyākhyābhyām bhāvalavavyākhyābhyaḥ
Genitivebhāvalavavyākhyāyāḥ bhāvalavavyākhyayoḥ bhāvalavavyākhyānām
Locativebhāvalavavyākhyāyām bhāvalavavyākhyayoḥ bhāvalavavyākhyāsu

Adverb -bhāvalavavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria