Declension table of ?bhāvakaumudī

Deva

FeminineSingularDualPlural
Nominativebhāvakaumudī bhāvakaumudyau bhāvakaumudyaḥ
Vocativebhāvakaumudi bhāvakaumudyau bhāvakaumudyaḥ
Accusativebhāvakaumudīm bhāvakaumudyau bhāvakaumudīḥ
Instrumentalbhāvakaumudyā bhāvakaumudībhyām bhāvakaumudībhiḥ
Dativebhāvakaumudyai bhāvakaumudībhyām bhāvakaumudībhyaḥ
Ablativebhāvakaumudyāḥ bhāvakaumudībhyām bhāvakaumudībhyaḥ
Genitivebhāvakaumudyāḥ bhāvakaumudyoḥ bhāvakaumudīnām
Locativebhāvakaumudyām bhāvakaumudyoḥ bhāvakaumudīṣu

Compound bhāvakaumudi - bhāvakaumudī -

Adverb -bhāvakaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria