Declension table of ?bhāvakartṛka

Deva

MasculineSingularDualPlural
Nominativebhāvakartṛkaḥ bhāvakartṛkau bhāvakartṛkāḥ
Vocativebhāvakartṛka bhāvakartṛkau bhāvakartṛkāḥ
Accusativebhāvakartṛkam bhāvakartṛkau bhāvakartṛkān
Instrumentalbhāvakartṛkeṇa bhāvakartṛkābhyām bhāvakartṛkaiḥ
Dativebhāvakartṛkāya bhāvakartṛkābhyām bhāvakartṛkebhyaḥ
Ablativebhāvakartṛkāt bhāvakartṛkābhyām bhāvakartṛkebhyaḥ
Genitivebhāvakartṛkasya bhāvakartṛkayoḥ bhāvakartṛkāṇām
Locativebhāvakartṛke bhāvakartṛkayoḥ bhāvakartṛkeṣu

Compound bhāvakartṛka -

Adverb -bhāvakartṛkam -bhāvakartṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria