Declension table of ?bhāvaja

Deva

MasculineSingularDualPlural
Nominativebhāvajaḥ bhāvajau bhāvajāḥ
Vocativebhāvaja bhāvajau bhāvajāḥ
Accusativebhāvajam bhāvajau bhāvajān
Instrumentalbhāvajena bhāvajābhyām bhāvajaiḥ bhāvajebhiḥ
Dativebhāvajāya bhāvajābhyām bhāvajebhyaḥ
Ablativebhāvajāt bhāvajābhyām bhāvajebhyaḥ
Genitivebhāvajasya bhāvajayoḥ bhāvajānām
Locativebhāvaje bhāvajayoḥ bhāvajeṣu

Compound bhāvaja -

Adverb -bhāvajam -bhāvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria