Declension table of ?bhāvaguptiśataka

Deva

NeuterSingularDualPlural
Nominativebhāvaguptiśatakam bhāvaguptiśatake bhāvaguptiśatakāni
Vocativebhāvaguptiśataka bhāvaguptiśatake bhāvaguptiśatakāni
Accusativebhāvaguptiśatakam bhāvaguptiśatake bhāvaguptiśatakāni
Instrumentalbhāvaguptiśatakena bhāvaguptiśatakābhyām bhāvaguptiśatakaiḥ
Dativebhāvaguptiśatakāya bhāvaguptiśatakābhyām bhāvaguptiśatakebhyaḥ
Ablativebhāvaguptiśatakāt bhāvaguptiśatakābhyām bhāvaguptiśatakebhyaḥ
Genitivebhāvaguptiśatakasya bhāvaguptiśatakayoḥ bhāvaguptiśatakānām
Locativebhāvaguptiśatake bhāvaguptiśatakayoḥ bhāvaguptiśatakeṣu

Compound bhāvaguptiśataka -

Adverb -bhāvaguptiśatakam -bhāvaguptiśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria