Declension table of ?bhāvagrantha

Deva

MasculineSingularDualPlural
Nominativebhāvagranthaḥ bhāvagranthau bhāvagranthāḥ
Vocativebhāvagrantha bhāvagranthau bhāvagranthāḥ
Accusativebhāvagrantham bhāvagranthau bhāvagranthān
Instrumentalbhāvagranthena bhāvagranthābhyām bhāvagranthaiḥ bhāvagranthebhiḥ
Dativebhāvagranthāya bhāvagranthābhyām bhāvagranthebhyaḥ
Ablativebhāvagranthāt bhāvagranthābhyām bhāvagranthebhyaḥ
Genitivebhāvagranthasya bhāvagranthayoḥ bhāvagranthānām
Locativebhāvagranthe bhāvagranthayoḥ bhāvagrantheṣu

Compound bhāvagrantha -

Adverb -bhāvagrantham -bhāvagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria