Declension table of ?bhāvagrāhyā

Deva

FeminineSingularDualPlural
Nominativebhāvagrāhyā bhāvagrāhye bhāvagrāhyāḥ
Vocativebhāvagrāhye bhāvagrāhye bhāvagrāhyāḥ
Accusativebhāvagrāhyām bhāvagrāhye bhāvagrāhyāḥ
Instrumentalbhāvagrāhyayā bhāvagrāhyābhyām bhāvagrāhyābhiḥ
Dativebhāvagrāhyāyai bhāvagrāhyābhyām bhāvagrāhyābhyaḥ
Ablativebhāvagrāhyāyāḥ bhāvagrāhyābhyām bhāvagrāhyābhyaḥ
Genitivebhāvagrāhyāyāḥ bhāvagrāhyayoḥ bhāvagrāhyāṇām
Locativebhāvagrāhyāyām bhāvagrāhyayoḥ bhāvagrāhyāsu

Adverb -bhāvagrāhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria