Declension table of ?bhāvagrāhya

Deva

NeuterSingularDualPlural
Nominativebhāvagrāhyam bhāvagrāhye bhāvagrāhyāṇi
Vocativebhāvagrāhya bhāvagrāhye bhāvagrāhyāṇi
Accusativebhāvagrāhyam bhāvagrāhye bhāvagrāhyāṇi
Instrumentalbhāvagrāhyeṇa bhāvagrāhyābhyām bhāvagrāhyaiḥ
Dativebhāvagrāhyāya bhāvagrāhyābhyām bhāvagrāhyebhyaḥ
Ablativebhāvagrāhyāt bhāvagrāhyābhyām bhāvagrāhyebhyaḥ
Genitivebhāvagrāhyasya bhāvagrāhyayoḥ bhāvagrāhyāṇām
Locativebhāvagrāhye bhāvagrāhyayoḥ bhāvagrāhyeṣu

Compound bhāvagrāhya -

Adverb -bhāvagrāhyam -bhāvagrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria