Declension table of ?bhāvagrāhya

Deva

MasculineSingularDualPlural
Nominativebhāvagrāhyaḥ bhāvagrāhyau bhāvagrāhyāḥ
Vocativebhāvagrāhya bhāvagrāhyau bhāvagrāhyāḥ
Accusativebhāvagrāhyam bhāvagrāhyau bhāvagrāhyān
Instrumentalbhāvagrāhyeṇa bhāvagrāhyābhyām bhāvagrāhyaiḥ bhāvagrāhyebhiḥ
Dativebhāvagrāhyāya bhāvagrāhyābhyām bhāvagrāhyebhyaḥ
Ablativebhāvagrāhyāt bhāvagrāhyābhyām bhāvagrāhyebhyaḥ
Genitivebhāvagrāhyasya bhāvagrāhyayoḥ bhāvagrāhyāṇām
Locativebhāvagrāhye bhāvagrāhyayoḥ bhāvagrāhyeṣu

Compound bhāvagrāhya -

Adverb -bhāvagrāhyam -bhāvagrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria