Declension table of ?bhāvagrāhin

Deva

MasculineSingularDualPlural
Nominativebhāvagrāhī bhāvagrāhiṇau bhāvagrāhiṇaḥ
Vocativebhāvagrāhin bhāvagrāhiṇau bhāvagrāhiṇaḥ
Accusativebhāvagrāhiṇam bhāvagrāhiṇau bhāvagrāhiṇaḥ
Instrumentalbhāvagrāhiṇā bhāvagrāhibhyām bhāvagrāhibhiḥ
Dativebhāvagrāhiṇe bhāvagrāhibhyām bhāvagrāhibhyaḥ
Ablativebhāvagrāhiṇaḥ bhāvagrāhibhyām bhāvagrāhibhyaḥ
Genitivebhāvagrāhiṇaḥ bhāvagrāhiṇoḥ bhāvagrāhiṇām
Locativebhāvagrāhiṇi bhāvagrāhiṇoḥ bhāvagrāhiṣu

Compound bhāvagrāhi -

Adverb -bhāvagrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria