Declension table of ?bhāvagamya

Deva

NeuterSingularDualPlural
Nominativebhāvagamyam bhāvagamye bhāvagamyāni
Vocativebhāvagamya bhāvagamye bhāvagamyāni
Accusativebhāvagamyam bhāvagamye bhāvagamyāni
Instrumentalbhāvagamyena bhāvagamyābhyām bhāvagamyaiḥ
Dativebhāvagamyāya bhāvagamyābhyām bhāvagamyebhyaḥ
Ablativebhāvagamyāt bhāvagamyābhyām bhāvagamyebhyaḥ
Genitivebhāvagamyasya bhāvagamyayoḥ bhāvagamyānām
Locativebhāvagamye bhāvagamyayoḥ bhāvagamyeṣu

Compound bhāvagamya -

Adverb -bhāvagamyam -bhāvagamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria