Declension table of ?bhāvagamya

Deva

MasculineSingularDualPlural
Nominativebhāvagamyaḥ bhāvagamyau bhāvagamyāḥ
Vocativebhāvagamya bhāvagamyau bhāvagamyāḥ
Accusativebhāvagamyam bhāvagamyau bhāvagamyān
Instrumentalbhāvagamyena bhāvagamyābhyām bhāvagamyaiḥ
Dativebhāvagamyāya bhāvagamyābhyām bhāvagamyebhyaḥ
Ablativebhāvagamyāt bhāvagamyābhyām bhāvagamyebhyaḥ
Genitivebhāvagamyasya bhāvagamyayoḥ bhāvagamyānām
Locativebhāvagamye bhāvagamyayoḥ bhāvagamyeṣu

Compound bhāvagamya -

Adverb -bhāvagamyam -bhāvagamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria