Declension table of ?bhāvadyotanikā

Deva

FeminineSingularDualPlural
Nominativebhāvadyotanikā bhāvadyotanike bhāvadyotanikāḥ
Vocativebhāvadyotanike bhāvadyotanike bhāvadyotanikāḥ
Accusativebhāvadyotanikām bhāvadyotanike bhāvadyotanikāḥ
Instrumentalbhāvadyotanikayā bhāvadyotanikābhyām bhāvadyotanikābhiḥ
Dativebhāvadyotanikāyai bhāvadyotanikābhyām bhāvadyotanikābhyaḥ
Ablativebhāvadyotanikāyāḥ bhāvadyotanikābhyām bhāvadyotanikābhyaḥ
Genitivebhāvadyotanikāyāḥ bhāvadyotanikayoḥ bhāvadyotanikānām
Locativebhāvadyotanikāyām bhāvadyotanikayoḥ bhāvadyotanikāsu

Adverb -bhāvadyotanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria