Declension table of ?bhāvacūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativebhāvacūḍāmaṇiḥ bhāvacūḍāmaṇī bhāvacūḍāmaṇayaḥ
Vocativebhāvacūḍāmaṇe bhāvacūḍāmaṇī bhāvacūḍāmaṇayaḥ
Accusativebhāvacūḍāmaṇim bhāvacūḍāmaṇī bhāvacūḍāmaṇīn
Instrumentalbhāvacūḍāmaṇinā bhāvacūḍāmaṇibhyām bhāvacūḍāmaṇibhiḥ
Dativebhāvacūḍāmaṇaye bhāvacūḍāmaṇibhyām bhāvacūḍāmaṇibhyaḥ
Ablativebhāvacūḍāmaṇeḥ bhāvacūḍāmaṇibhyām bhāvacūḍāmaṇibhyaḥ
Genitivebhāvacūḍāmaṇeḥ bhāvacūḍāmaṇyoḥ bhāvacūḍāmaṇīnām
Locativebhāvacūḍāmaṇau bhāvacūḍāmaṇyoḥ bhāvacūḍāmaṇiṣu

Compound bhāvacūḍāmaṇi -

Adverb -bhāvacūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria