Declension table of ?bhāvacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativebhāvacintāmaṇiḥ bhāvacintāmaṇī bhāvacintāmaṇayaḥ
Vocativebhāvacintāmaṇe bhāvacintāmaṇī bhāvacintāmaṇayaḥ
Accusativebhāvacintāmaṇim bhāvacintāmaṇī bhāvacintāmaṇīn
Instrumentalbhāvacintāmaṇinā bhāvacintāmaṇibhyām bhāvacintāmaṇibhiḥ
Dativebhāvacintāmaṇaye bhāvacintāmaṇibhyām bhāvacintāmaṇibhyaḥ
Ablativebhāvacintāmaṇeḥ bhāvacintāmaṇibhyām bhāvacintāmaṇibhyaḥ
Genitivebhāvacintāmaṇeḥ bhāvacintāmaṇyoḥ bhāvacintāmaṇīnām
Locativebhāvacintāmaṇau bhāvacintāmaṇyoḥ bhāvacintāmaṇiṣu

Compound bhāvacintāmaṇi -

Adverb -bhāvacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria