Declension table of ?bhāvaceṣṭita

Deva

NeuterSingularDualPlural
Nominativebhāvaceṣṭitam bhāvaceṣṭite bhāvaceṣṭitāni
Vocativebhāvaceṣṭita bhāvaceṣṭite bhāvaceṣṭitāni
Accusativebhāvaceṣṭitam bhāvaceṣṭite bhāvaceṣṭitāni
Instrumentalbhāvaceṣṭitena bhāvaceṣṭitābhyām bhāvaceṣṭitaiḥ
Dativebhāvaceṣṭitāya bhāvaceṣṭitābhyām bhāvaceṣṭitebhyaḥ
Ablativebhāvaceṣṭitāt bhāvaceṣṭitābhyām bhāvaceṣṭitebhyaḥ
Genitivebhāvaceṣṭitasya bhāvaceṣṭitayoḥ bhāvaceṣṭitānām
Locativebhāvaceṣṭite bhāvaceṣṭitayoḥ bhāvaceṣṭiteṣu

Compound bhāvaceṣṭita -

Adverb -bhāvaceṣṭitam -bhāvaceṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria