Declension table of ?bhāvabodhikā

Deva

FeminineSingularDualPlural
Nominativebhāvabodhikā bhāvabodhike bhāvabodhikāḥ
Vocativebhāvabodhike bhāvabodhike bhāvabodhikāḥ
Accusativebhāvabodhikām bhāvabodhike bhāvabodhikāḥ
Instrumentalbhāvabodhikayā bhāvabodhikābhyām bhāvabodhikābhiḥ
Dativebhāvabodhikāyai bhāvabodhikābhyām bhāvabodhikābhyaḥ
Ablativebhāvabodhikāyāḥ bhāvabodhikābhyām bhāvabodhikābhyaḥ
Genitivebhāvabodhikāyāḥ bhāvabodhikayoḥ bhāvabodhikānām
Locativebhāvabodhikāyām bhāvabodhikayoḥ bhāvabodhikāsu

Adverb -bhāvabodhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria