Declension table of ?bhāvabandhanā

Deva

FeminineSingularDualPlural
Nominativebhāvabandhanā bhāvabandhane bhāvabandhanāḥ
Vocativebhāvabandhane bhāvabandhane bhāvabandhanāḥ
Accusativebhāvabandhanām bhāvabandhane bhāvabandhanāḥ
Instrumentalbhāvabandhanayā bhāvabandhanābhyām bhāvabandhanābhiḥ
Dativebhāvabandhanāyai bhāvabandhanābhyām bhāvabandhanābhyaḥ
Ablativebhāvabandhanāyāḥ bhāvabandhanābhyām bhāvabandhanābhyaḥ
Genitivebhāvabandhanāyāḥ bhāvabandhanayoḥ bhāvabandhanānām
Locativebhāvabandhanāyām bhāvabandhanayoḥ bhāvabandhanāsu

Adverb -bhāvabandhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria