Declension table of ?bhāvabandhana

Deva

NeuterSingularDualPlural
Nominativebhāvabandhanam bhāvabandhane bhāvabandhanāni
Vocativebhāvabandhana bhāvabandhane bhāvabandhanāni
Accusativebhāvabandhanam bhāvabandhane bhāvabandhanāni
Instrumentalbhāvabandhanena bhāvabandhanābhyām bhāvabandhanaiḥ
Dativebhāvabandhanāya bhāvabandhanābhyām bhāvabandhanebhyaḥ
Ablativebhāvabandhanāt bhāvabandhanābhyām bhāvabandhanebhyaḥ
Genitivebhāvabandhanasya bhāvabandhanayoḥ bhāvabandhanānām
Locativebhāvabandhane bhāvabandhanayoḥ bhāvabandhaneṣu

Compound bhāvabandhana -

Adverb -bhāvabandhanam -bhāvabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria