Declension table of ?bhāvabandhana

Deva

MasculineSingularDualPlural
Nominativebhāvabandhanaḥ bhāvabandhanau bhāvabandhanāḥ
Vocativebhāvabandhana bhāvabandhanau bhāvabandhanāḥ
Accusativebhāvabandhanam bhāvabandhanau bhāvabandhanān
Instrumentalbhāvabandhanena bhāvabandhanābhyām bhāvabandhanaiḥ
Dativebhāvabandhanāya bhāvabandhanābhyām bhāvabandhanebhyaḥ
Ablativebhāvabandhanāt bhāvabandhanābhyām bhāvabandhanebhyaḥ
Genitivebhāvabandhanasya bhāvabandhanayoḥ bhāvabandhanānām
Locativebhāvabandhane bhāvabandhanayoḥ bhāvabandhaneṣu

Compound bhāvabandhana -

Adverb -bhāvabandhanam -bhāvabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria