Declension table of ?bhāvabala

Deva

MasculineSingularDualPlural
Nominativebhāvabalaḥ bhāvabalau bhāvabalāḥ
Vocativebhāvabala bhāvabalau bhāvabalāḥ
Accusativebhāvabalam bhāvabalau bhāvabalān
Instrumentalbhāvabalena bhāvabalābhyām bhāvabalaiḥ bhāvabalebhiḥ
Dativebhāvabalāya bhāvabalābhyām bhāvabalebhyaḥ
Ablativebhāvabalāt bhāvabalābhyām bhāvabalebhyaḥ
Genitivebhāvabalasya bhāvabalayoḥ bhāvabalānām
Locativebhāvabale bhāvabalayoḥ bhāvabaleṣu

Compound bhāvabala -

Adverb -bhāvabalam -bhāvabalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria