Declension table of ?bhāvāva

Deva

MasculineSingularDualPlural
Nominativebhāvāvaḥ bhāvāvau bhāvāvāḥ
Vocativebhāvāva bhāvāvau bhāvāvāḥ
Accusativebhāvāvam bhāvāvau bhāvāvān
Instrumentalbhāvāvena bhāvāvābhyām bhāvāvaiḥ bhāvāvebhiḥ
Dativebhāvāvāya bhāvāvābhyām bhāvāvebhyaḥ
Ablativebhāvāvāt bhāvāvābhyām bhāvāvebhyaḥ
Genitivebhāvāvasya bhāvāvayoḥ bhāvāvānām
Locativebhāvāve bhāvāvayoḥ bhāvāveṣu

Compound bhāvāva -

Adverb -bhāvāvam -bhāvāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria