Declension table of ?bhāvātmakatā

Deva

FeminineSingularDualPlural
Nominativebhāvātmakatā bhāvātmakate bhāvātmakatāḥ
Vocativebhāvātmakate bhāvātmakate bhāvātmakatāḥ
Accusativebhāvātmakatām bhāvātmakate bhāvātmakatāḥ
Instrumentalbhāvātmakatayā bhāvātmakatābhyām bhāvātmakatābhiḥ
Dativebhāvātmakatāyai bhāvātmakatābhyām bhāvātmakatābhyaḥ
Ablativebhāvātmakatāyāḥ bhāvātmakatābhyām bhāvātmakatābhyaḥ
Genitivebhāvātmakatāyāḥ bhāvātmakatayoḥ bhāvātmakatānām
Locativebhāvātmakatāyām bhāvātmakatayoḥ bhāvātmakatāsu

Adverb -bhāvātmakatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria