Declension table of ?bhāvātmakā

Deva

FeminineSingularDualPlural
Nominativebhāvātmakā bhāvātmake bhāvātmakāḥ
Vocativebhāvātmake bhāvātmake bhāvātmakāḥ
Accusativebhāvātmakām bhāvātmake bhāvātmakāḥ
Instrumentalbhāvātmakayā bhāvātmakābhyām bhāvātmakābhiḥ
Dativebhāvātmakāyai bhāvātmakābhyām bhāvātmakābhyaḥ
Ablativebhāvātmakāyāḥ bhāvātmakābhyām bhāvātmakābhyaḥ
Genitivebhāvātmakāyāḥ bhāvātmakayoḥ bhāvātmakānām
Locativebhāvātmakāyām bhāvātmakayoḥ bhāvātmakāsu

Adverb -bhāvātmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria