Declension table of ?bhāvātmaka

Deva

NeuterSingularDualPlural
Nominativebhāvātmakam bhāvātmake bhāvātmakāni
Vocativebhāvātmaka bhāvātmake bhāvātmakāni
Accusativebhāvātmakam bhāvātmake bhāvātmakāni
Instrumentalbhāvātmakena bhāvātmakābhyām bhāvātmakaiḥ
Dativebhāvātmakāya bhāvātmakābhyām bhāvātmakebhyaḥ
Ablativebhāvātmakāt bhāvātmakābhyām bhāvātmakebhyaḥ
Genitivebhāvātmakasya bhāvātmakayoḥ bhāvātmakānām
Locativebhāvātmake bhāvātmakayoḥ bhāvātmakeṣu

Compound bhāvātmaka -

Adverb -bhāvātmakam -bhāvātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria