Declension table of ?bhāvātmaka

Deva

MasculineSingularDualPlural
Nominativebhāvātmakaḥ bhāvātmakau bhāvātmakāḥ
Vocativebhāvātmaka bhāvātmakau bhāvātmakāḥ
Accusativebhāvātmakam bhāvātmakau bhāvātmakān
Instrumentalbhāvātmakena bhāvātmakābhyām bhāvātmakaiḥ bhāvātmakebhiḥ
Dativebhāvātmakāya bhāvātmakābhyām bhāvātmakebhyaḥ
Ablativebhāvātmakāt bhāvātmakābhyām bhāvātmakebhyaḥ
Genitivebhāvātmakasya bhāvātmakayoḥ bhāvātmakānām
Locativebhāvātmake bhāvātmakayoḥ bhāvātmakeṣu

Compound bhāvātmaka -

Adverb -bhāvātmakam -bhāvātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria