Declension table of ?bhāvārthatva

Deva

NeuterSingularDualPlural
Nominativebhāvārthatvam bhāvārthatve bhāvārthatvāni
Vocativebhāvārthatva bhāvārthatve bhāvārthatvāni
Accusativebhāvārthatvam bhāvārthatve bhāvārthatvāni
Instrumentalbhāvārthatvena bhāvārthatvābhyām bhāvārthatvaiḥ
Dativebhāvārthatvāya bhāvārthatvābhyām bhāvārthatvebhyaḥ
Ablativebhāvārthatvāt bhāvārthatvābhyām bhāvārthatvebhyaḥ
Genitivebhāvārthatvasya bhāvārthatvayoḥ bhāvārthatvānām
Locativebhāvārthatve bhāvārthatvayoḥ bhāvārthatveṣu

Compound bhāvārthatva -

Adverb -bhāvārthatvam -bhāvārthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria