Declension table of ?bhāvārthaprakāśikā

Deva

FeminineSingularDualPlural
Nominativebhāvārthaprakāśikā bhāvārthaprakāśike bhāvārthaprakāśikāḥ
Vocativebhāvārthaprakāśike bhāvārthaprakāśike bhāvārthaprakāśikāḥ
Accusativebhāvārthaprakāśikām bhāvārthaprakāśike bhāvārthaprakāśikāḥ
Instrumentalbhāvārthaprakāśikayā bhāvārthaprakāśikābhyām bhāvārthaprakāśikābhiḥ
Dativebhāvārthaprakāśikāyai bhāvārthaprakāśikābhyām bhāvārthaprakāśikābhyaḥ
Ablativebhāvārthaprakāśikāyāḥ bhāvārthaprakāśikābhyām bhāvārthaprakāśikābhyaḥ
Genitivebhāvārthaprakāśikāyāḥ bhāvārthaprakāśikayoḥ bhāvārthaprakāśikānām
Locativebhāvārthaprakāśikāyām bhāvārthaprakāśikayoḥ bhāvārthaprakāśikāsu

Adverb -bhāvārthaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria