Declension table of ?bhāvārthacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativebhāvārthacintāmaṇiḥ bhāvārthacintāmaṇī bhāvārthacintāmaṇayaḥ
Vocativebhāvārthacintāmaṇe bhāvārthacintāmaṇī bhāvārthacintāmaṇayaḥ
Accusativebhāvārthacintāmaṇim bhāvārthacintāmaṇī bhāvārthacintāmaṇīn
Instrumentalbhāvārthacintāmaṇinā bhāvārthacintāmaṇibhyām bhāvārthacintāmaṇibhiḥ
Dativebhāvārthacintāmaṇaye bhāvārthacintāmaṇibhyām bhāvārthacintāmaṇibhyaḥ
Ablativebhāvārthacintāmaṇeḥ bhāvārthacintāmaṇibhyām bhāvārthacintāmaṇibhyaḥ
Genitivebhāvārthacintāmaṇeḥ bhāvārthacintāmaṇyoḥ bhāvārthacintāmaṇīnām
Locativebhāvārthacintāmaṇau bhāvārthacintāmaṇyoḥ bhāvārthacintāmaṇiṣu

Compound bhāvārthacintāmaṇi -

Adverb -bhāvārthacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria