Declension table of bhāvārtha

Deva

NeuterSingularDualPlural
Nominativebhāvārtham bhāvārthe bhāvārthāni
Vocativebhāvārtha bhāvārthe bhāvārthāni
Accusativebhāvārtham bhāvārthe bhāvārthāni
Instrumentalbhāvārthena bhāvārthābhyām bhāvārthaiḥ
Dativebhāvārthāya bhāvārthābhyām bhāvārthebhyaḥ
Ablativebhāvārthāt bhāvārthābhyām bhāvārthebhyaḥ
Genitivebhāvārthasya bhāvārthayoḥ bhāvārthānām
Locativebhāvārthe bhāvārthayoḥ bhāvārtheṣu

Compound bhāvārtha -

Adverb -bhāvārtham -bhāvārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria