Declension table of ?bhāvānugā

Deva

FeminineSingularDualPlural
Nominativebhāvānugā bhāvānuge bhāvānugāḥ
Vocativebhāvānuge bhāvānuge bhāvānugāḥ
Accusativebhāvānugām bhāvānuge bhāvānugāḥ
Instrumentalbhāvānugayā bhāvānugābhyām bhāvānugābhiḥ
Dativebhāvānugāyai bhāvānugābhyām bhāvānugābhyaḥ
Ablativebhāvānugāyāḥ bhāvānugābhyām bhāvānugābhyaḥ
Genitivebhāvānugāyāḥ bhāvānugayoḥ bhāvānugānām
Locativebhāvānugāyām bhāvānugayoḥ bhāvānugāsu

Adverb -bhāvānugam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria