Declension table of ?bhāvākūta

Deva

NeuterSingularDualPlural
Nominativebhāvākūtam bhāvākūte bhāvākūtāni
Vocativebhāvākūta bhāvākūte bhāvākūtāni
Accusativebhāvākūtam bhāvākūte bhāvākūtāni
Instrumentalbhāvākūtena bhāvākūtābhyām bhāvākūtaiḥ
Dativebhāvākūtāya bhāvākūtābhyām bhāvākūtebhyaḥ
Ablativebhāvākūtāt bhāvākūtābhyām bhāvākūtebhyaḥ
Genitivebhāvākūtasya bhāvākūtayoḥ bhāvākūtānām
Locativebhāvākūte bhāvākūtayoḥ bhāvākūteṣu

Compound bhāvākūta -

Adverb -bhāvākūtam -bhāvākūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria