Declension table of ?bhāvāṭa

Deva

MasculineSingularDualPlural
Nominativebhāvāṭaḥ bhāvāṭau bhāvāṭāḥ
Vocativebhāvāṭa bhāvāṭau bhāvāṭāḥ
Accusativebhāvāṭam bhāvāṭau bhāvāṭān
Instrumentalbhāvāṭena bhāvāṭābhyām bhāvāṭaiḥ bhāvāṭebhiḥ
Dativebhāvāṭāya bhāvāṭābhyām bhāvāṭebhyaḥ
Ablativebhāvāṭāt bhāvāṭābhyām bhāvāṭebhyaḥ
Genitivebhāvāṭasya bhāvāṭayoḥ bhāvāṭānām
Locativebhāvāṭe bhāvāṭayoḥ bhāvāṭeṣu

Compound bhāvāṭa -

Adverb -bhāvāṭam -bhāvāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria