Declension table of ?bhāvaṅgamā

Deva

FeminineSingularDualPlural
Nominativebhāvaṅgamā bhāvaṅgame bhāvaṅgamāḥ
Vocativebhāvaṅgame bhāvaṅgame bhāvaṅgamāḥ
Accusativebhāvaṅgamām bhāvaṅgame bhāvaṅgamāḥ
Instrumentalbhāvaṅgamayā bhāvaṅgamābhyām bhāvaṅgamābhiḥ
Dativebhāvaṅgamāyai bhāvaṅgamābhyām bhāvaṅgamābhyaḥ
Ablativebhāvaṅgamāyāḥ bhāvaṅgamābhyām bhāvaṅgamābhyaḥ
Genitivebhāvaṅgamāyāḥ bhāvaṅgamayoḥ bhāvaṅgamānām
Locativebhāvaṅgamāyām bhāvaṅgamayoḥ bhāvaṅgamāsu

Adverb -bhāvaṅgamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria