Declension table of ?bhāvaṅgama

Deva

NeuterSingularDualPlural
Nominativebhāvaṅgamam bhāvaṅgame bhāvaṅgamāni
Vocativebhāvaṅgama bhāvaṅgame bhāvaṅgamāni
Accusativebhāvaṅgamam bhāvaṅgame bhāvaṅgamāni
Instrumentalbhāvaṅgamena bhāvaṅgamābhyām bhāvaṅgamaiḥ
Dativebhāvaṅgamāya bhāvaṅgamābhyām bhāvaṅgamebhyaḥ
Ablativebhāvaṅgamāt bhāvaṅgamābhyām bhāvaṅgamebhyaḥ
Genitivebhāvaṅgamasya bhāvaṅgamayoḥ bhāvaṅgamānām
Locativebhāvaṅgame bhāvaṅgamayoḥ bhāvaṅgameṣu

Compound bhāvaṅgama -

Adverb -bhāvaṅgamam -bhāvaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria