Declension table of ?bhāvaḍa

Deva

MasculineSingularDualPlural
Nominativebhāvaḍaḥ bhāvaḍau bhāvaḍāḥ
Vocativebhāvaḍa bhāvaḍau bhāvaḍāḥ
Accusativebhāvaḍam bhāvaḍau bhāvaḍān
Instrumentalbhāvaḍena bhāvaḍābhyām bhāvaḍaiḥ bhāvaḍebhiḥ
Dativebhāvaḍāya bhāvaḍābhyām bhāvaḍebhyaḥ
Ablativebhāvaḍāt bhāvaḍābhyām bhāvaḍebhyaḥ
Genitivebhāvaḍasya bhāvaḍayoḥ bhāvaḍānām
Locativebhāvaḍe bhāvaḍayoḥ bhāvaḍeṣu

Compound bhāvaḍa -

Adverb -bhāvaḍam -bhāvaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria