Declension table of ?bhāsyatva

Deva

NeuterSingularDualPlural
Nominativebhāsyatvam bhāsyatve bhāsyatvāni
Vocativebhāsyatva bhāsyatve bhāsyatvāni
Accusativebhāsyatvam bhāsyatve bhāsyatvāni
Instrumentalbhāsyatvena bhāsyatvābhyām bhāsyatvaiḥ
Dativebhāsyatvāya bhāsyatvābhyām bhāsyatvebhyaḥ
Ablativebhāsyatvāt bhāsyatvābhyām bhāsyatvebhyaḥ
Genitivebhāsyatvasya bhāsyatvayoḥ bhāsyatvānām
Locativebhāsyatve bhāsyatvayoḥ bhāsyatveṣu

Compound bhāsyatva -

Adverb -bhāsyatvam -bhāsyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria