Declension table of ?bhāsvatīkaraṇa

Deva

NeuterSingularDualPlural
Nominativebhāsvatīkaraṇam bhāsvatīkaraṇe bhāsvatīkaraṇāni
Vocativebhāsvatīkaraṇa bhāsvatīkaraṇe bhāsvatīkaraṇāni
Accusativebhāsvatīkaraṇam bhāsvatīkaraṇe bhāsvatīkaraṇāni
Instrumentalbhāsvatīkaraṇena bhāsvatīkaraṇābhyām bhāsvatīkaraṇaiḥ
Dativebhāsvatīkaraṇāya bhāsvatīkaraṇābhyām bhāsvatīkaraṇebhyaḥ
Ablativebhāsvatīkaraṇāt bhāsvatīkaraṇābhyām bhāsvatīkaraṇebhyaḥ
Genitivebhāsvatīkaraṇasya bhāsvatīkaraṇayoḥ bhāsvatīkaraṇānām
Locativebhāsvatīkaraṇe bhāsvatīkaraṇayoḥ bhāsvatīkaraṇeṣu

Compound bhāsvatīkaraṇa -

Adverb -bhāsvatīkaraṇam -bhāsvatīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria