Declension table of bhāsvatī

Deva

FeminineSingularDualPlural
Nominativebhāsvatī bhāsvatyau bhāsvatyaḥ
Vocativebhāsvati bhāsvatyau bhāsvatyaḥ
Accusativebhāsvatīm bhāsvatyau bhāsvatīḥ
Instrumentalbhāsvatyā bhāsvatībhyām bhāsvatībhiḥ
Dativebhāsvatyai bhāsvatībhyām bhāsvatībhyaḥ
Ablativebhāsvatyāḥ bhāsvatībhyām bhāsvatībhyaḥ
Genitivebhāsvatyāḥ bhāsvatyoḥ bhāsvatīnām
Locativebhāsvatyām bhāsvatyoḥ bhāsvatīṣu

Compound bhāsvati - bhāsvatī -

Adverb -bhāsvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria