Declension table of bhāsvat

Deva

MasculineSingularDualPlural
Nominativebhāsvān bhāsvantau bhāsvantaḥ
Vocativebhāsvan bhāsvantau bhāsvantaḥ
Accusativebhāsvantam bhāsvantau bhāsvataḥ
Instrumentalbhāsvatā bhāsvadbhyām bhāsvadbhiḥ
Dativebhāsvate bhāsvadbhyām bhāsvadbhyaḥ
Ablativebhāsvataḥ bhāsvadbhyām bhāsvadbhyaḥ
Genitivebhāsvataḥ bhāsvatoḥ bhāsvatām
Locativebhāsvati bhāsvatoḥ bhāsvatsu

Compound bhāsvat -

Adverb -bhāsvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria