Declension table of ?bhāsvaravarṇa

Deva

NeuterSingularDualPlural
Nominativebhāsvaravarṇam bhāsvaravarṇe bhāsvaravarṇāni
Vocativebhāsvaravarṇa bhāsvaravarṇe bhāsvaravarṇāni
Accusativebhāsvaravarṇam bhāsvaravarṇe bhāsvaravarṇāni
Instrumentalbhāsvaravarṇena bhāsvaravarṇābhyām bhāsvaravarṇaiḥ
Dativebhāsvaravarṇāya bhāsvaravarṇābhyām bhāsvaravarṇebhyaḥ
Ablativebhāsvaravarṇāt bhāsvaravarṇābhyām bhāsvaravarṇebhyaḥ
Genitivebhāsvaravarṇasya bhāsvaravarṇayoḥ bhāsvaravarṇānām
Locativebhāsvaravarṇe bhāsvaravarṇayoḥ bhāsvaravarṇeṣu

Compound bhāsvaravarṇa -

Adverb -bhāsvaravarṇam -bhāsvaravarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria