Declension table of ?bhāsvaravarṇa

Deva

MasculineSingularDualPlural
Nominativebhāsvaravarṇaḥ bhāsvaravarṇau bhāsvaravarṇāḥ
Vocativebhāsvaravarṇa bhāsvaravarṇau bhāsvaravarṇāḥ
Accusativebhāsvaravarṇam bhāsvaravarṇau bhāsvaravarṇān
Instrumentalbhāsvaravarṇena bhāsvaravarṇābhyām bhāsvaravarṇaiḥ bhāsvaravarṇebhiḥ
Dativebhāsvaravarṇāya bhāsvaravarṇābhyām bhāsvaravarṇebhyaḥ
Ablativebhāsvaravarṇāt bhāsvaravarṇābhyām bhāsvaravarṇebhyaḥ
Genitivebhāsvaravarṇasya bhāsvaravarṇayoḥ bhāsvaravarṇānām
Locativebhāsvaravarṇe bhāsvaravarṇayoḥ bhāsvaravarṇeṣu

Compound bhāsvaravarṇa -

Adverb -bhāsvaravarṇam -bhāsvaravarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria