Declension table of ?bhāsuramūrti

Deva

NeuterSingularDualPlural
Nominativebhāsuramūrti bhāsuramūrtinī bhāsuramūrtīni
Vocativebhāsuramūrti bhāsuramūrtinī bhāsuramūrtīni
Accusativebhāsuramūrti bhāsuramūrtinī bhāsuramūrtīni
Instrumentalbhāsuramūrtinā bhāsuramūrtibhyām bhāsuramūrtibhiḥ
Dativebhāsuramūrtine bhāsuramūrtibhyām bhāsuramūrtibhyaḥ
Ablativebhāsuramūrtinaḥ bhāsuramūrtibhyām bhāsuramūrtibhyaḥ
Genitivebhāsuramūrtinaḥ bhāsuramūrtinoḥ bhāsuramūrtīnām
Locativebhāsuramūrtini bhāsuramūrtinoḥ bhāsuramūrtiṣu

Compound bhāsuramūrti -

Adverb -bhāsuramūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria