Declension table of ?bhāsuramūrti

Deva

MasculineSingularDualPlural
Nominativebhāsuramūrtiḥ bhāsuramūrtī bhāsuramūrtayaḥ
Vocativebhāsuramūrte bhāsuramūrtī bhāsuramūrtayaḥ
Accusativebhāsuramūrtim bhāsuramūrtī bhāsuramūrtīn
Instrumentalbhāsuramūrtinā bhāsuramūrtibhyām bhāsuramūrtibhiḥ
Dativebhāsuramūrtaye bhāsuramūrtibhyām bhāsuramūrtibhyaḥ
Ablativebhāsuramūrteḥ bhāsuramūrtibhyām bhāsuramūrtibhyaḥ
Genitivebhāsuramūrteḥ bhāsuramūrtyoḥ bhāsuramūrtīnām
Locativebhāsuramūrtau bhāsuramūrtyoḥ bhāsuramūrtiṣu

Compound bhāsuramūrti -

Adverb -bhāsuramūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria