Declension table of bhāsuraka

Deva

MasculineSingularDualPlural
Nominativebhāsurakaḥ bhāsurakau bhāsurakāḥ
Vocativebhāsuraka bhāsurakau bhāsurakāḥ
Accusativebhāsurakam bhāsurakau bhāsurakān
Instrumentalbhāsurakeṇa bhāsurakābhyām bhāsurakaiḥ bhāsurakebhiḥ
Dativebhāsurakāya bhāsurakābhyām bhāsurakebhyaḥ
Ablativebhāsurakāt bhāsurakābhyām bhāsurakebhyaḥ
Genitivebhāsurakasya bhāsurakayoḥ bhāsurakāṇām
Locativebhāsurake bhāsurakayoḥ bhāsurakeṣu

Compound bhāsuraka -

Adverb -bhāsurakam -bhāsurakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria