Declension table of ?bhāsuradeha

Deva

MasculineSingularDualPlural
Nominativebhāsuradehaḥ bhāsuradehau bhāsuradehāḥ
Vocativebhāsuradeha bhāsuradehau bhāsuradehāḥ
Accusativebhāsuradeham bhāsuradehau bhāsuradehān
Instrumentalbhāsuradehena bhāsuradehābhyām bhāsuradehaiḥ bhāsuradehebhiḥ
Dativebhāsuradehāya bhāsuradehābhyām bhāsuradehebhyaḥ
Ablativebhāsuradehāt bhāsuradehābhyām bhāsuradehebhyaḥ
Genitivebhāsuradehasya bhāsuradehayoḥ bhāsuradehānām
Locativebhāsuradehe bhāsuradehayoḥ bhāsuradeheṣu

Compound bhāsuradeha -

Adverb -bhāsuradeham -bhāsuradehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria