Declension table of ?bhāsurānandanātha

Deva

MasculineSingularDualPlural
Nominativebhāsurānandanāthaḥ bhāsurānandanāthau bhāsurānandanāthāḥ
Vocativebhāsurānandanātha bhāsurānandanāthau bhāsurānandanāthāḥ
Accusativebhāsurānandanātham bhāsurānandanāthau bhāsurānandanāthān
Instrumentalbhāsurānandanāthena bhāsurānandanāthābhyām bhāsurānandanāthaiḥ bhāsurānandanāthebhiḥ
Dativebhāsurānandanāthāya bhāsurānandanāthābhyām bhāsurānandanāthebhyaḥ
Ablativebhāsurānandanāthāt bhāsurānandanāthābhyām bhāsurānandanāthebhyaḥ
Genitivebhāsurānandanāthasya bhāsurānandanāthayoḥ bhāsurānandanāthānām
Locativebhāsurānandanāthe bhāsurānandanāthayoḥ bhāsurānandanātheṣu

Compound bhāsurānandanātha -

Adverb -bhāsurānandanātham -bhāsurānandanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria