Declension table of ?bhāstrāyaṇakā

Deva

FeminineSingularDualPlural
Nominativebhāstrāyaṇakā bhāstrāyaṇake bhāstrāyaṇakāḥ
Vocativebhāstrāyaṇake bhāstrāyaṇake bhāstrāyaṇakāḥ
Accusativebhāstrāyaṇakām bhāstrāyaṇake bhāstrāyaṇakāḥ
Instrumentalbhāstrāyaṇakayā bhāstrāyaṇakābhyām bhāstrāyaṇakābhiḥ
Dativebhāstrāyaṇakāyai bhāstrāyaṇakābhyām bhāstrāyaṇakābhyaḥ
Ablativebhāstrāyaṇakāyāḥ bhāstrāyaṇakābhyām bhāstrāyaṇakābhyaḥ
Genitivebhāstrāyaṇakāyāḥ bhāstrāyaṇakayoḥ bhāstrāyaṇakānām
Locativebhāstrāyaṇakāyām bhāstrāyaṇakayoḥ bhāstrāyaṇakāsu

Adverb -bhāstrāyaṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria